Declension table of ?upasthapadā

Deva

FeminineSingularDualPlural
Nominativeupasthapadā upasthapade upasthapadāḥ
Vocativeupasthapade upasthapade upasthapadāḥ
Accusativeupasthapadām upasthapade upasthapadāḥ
Instrumentalupasthapadayā upasthapadābhyām upasthapadābhiḥ
Dativeupasthapadāyai upasthapadābhyām upasthapadābhyaḥ
Ablativeupasthapadāyāḥ upasthapadābhyām upasthapadābhyaḥ
Genitiveupasthapadāyāḥ upasthapadayoḥ upasthapadānām
Locativeupasthapadāyām upasthapadayoḥ upasthapadāsu

Adverb -upasthapadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria