Declension table of ?upasthapādā

Deva

FeminineSingularDualPlural
Nominativeupasthapādā upasthapāde upasthapādāḥ
Vocativeupasthapāde upasthapāde upasthapādāḥ
Accusativeupasthapādām upasthapāde upasthapādāḥ
Instrumentalupasthapādayā upasthapādābhyām upasthapādābhiḥ
Dativeupasthapādāyai upasthapādābhyām upasthapādābhyaḥ
Ablativeupasthapādāyāḥ upasthapādābhyām upasthapādābhyaḥ
Genitiveupasthapādāyāḥ upasthapādayoḥ upasthapādānām
Locativeupasthapādāyām upasthapādayoḥ upasthapādāsu

Adverb -upasthapādam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria