Declension table of ?upasthāyinī

Deva

FeminineSingularDualPlural
Nominativeupasthāyinī upasthāyinyau upasthāyinyaḥ
Vocativeupasthāyini upasthāyinyau upasthāyinyaḥ
Accusativeupasthāyinīm upasthāyinyau upasthāyinīḥ
Instrumentalupasthāyinyā upasthāyinībhyām upasthāyinībhiḥ
Dativeupasthāyinyai upasthāyinībhyām upasthāyinībhyaḥ
Ablativeupasthāyinyāḥ upasthāyinībhyām upasthāyinībhyaḥ
Genitiveupasthāyinyāḥ upasthāyinyoḥ upasthāyinīnām
Locativeupasthāyinyām upasthāyinyoḥ upasthāyinīṣu

Compound upasthāyini - upasthāyinī -

Adverb -upasthāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria