सुबन्तावली ?उपस्थावर

Roma

पुमान्एकद्विबहु
प्रथमाउपस्थावरः उपस्थावरौ उपस्थावराः
सम्बोधनम्उपस्थावर उपस्थावरौ उपस्थावराः
द्वितीयाउपस्थावरम् उपस्थावरौ उपस्थावरान्
तृतीयाउपस्थावरेण उपस्थावराभ्याम् उपस्थावरैः उपस्थावरेभिः
चतुर्थीउपस्थावराय उपस्थावराभ्याम् उपस्थावरेभ्यः
पञ्चमीउपस्थावरात् उपस्थावराभ्याम् उपस्थावरेभ्यः
षष्ठीउपस्थावरस्य उपस्थावरयोः उपस्थावराणाम्
सप्तमीउपस्थावरे उपस्थावरयोः उपस्थावरेषु

समास उपस्थावर

अव्यय ॰उपस्थावरम् ॰उपस्थावरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria