Declension table of ?upasthātavya

Deva

MasculineSingularDualPlural
Nominativeupasthātavyaḥ upasthātavyau upasthātavyāḥ
Vocativeupasthātavya upasthātavyau upasthātavyāḥ
Accusativeupasthātavyam upasthātavyau upasthātavyān
Instrumentalupasthātavyena upasthātavyābhyām upasthātavyaiḥ upasthātavyebhiḥ
Dativeupasthātavyāya upasthātavyābhyām upasthātavyebhyaḥ
Ablativeupasthātavyāt upasthātavyābhyām upasthātavyebhyaḥ
Genitiveupasthātavyasya upasthātavyayoḥ upasthātavyānām
Locativeupasthātavye upasthātavyayoḥ upasthātavyeṣu

Compound upasthātavya -

Adverb -upasthātavyam -upasthātavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria