Declension table of ?upasthāpyā

Deva

FeminineSingularDualPlural
Nominativeupasthāpyā upasthāpye upasthāpyāḥ
Vocativeupasthāpye upasthāpye upasthāpyāḥ
Accusativeupasthāpyām upasthāpye upasthāpyāḥ
Instrumentalupasthāpyayā upasthāpyābhyām upasthāpyābhiḥ
Dativeupasthāpyāyai upasthāpyābhyām upasthāpyābhyaḥ
Ablativeupasthāpyāyāḥ upasthāpyābhyām upasthāpyābhyaḥ
Genitiveupasthāpyāyāḥ upasthāpyayoḥ upasthāpyānām
Locativeupasthāpyāyām upasthāpyayoḥ upasthāpyāsu

Adverb -upasthāpyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria