Declension table of ?upasthāpikā

Deva

FeminineSingularDualPlural
Nominativeupasthāpikā upasthāpike upasthāpikāḥ
Vocativeupasthāpike upasthāpike upasthāpikāḥ
Accusativeupasthāpikām upasthāpike upasthāpikāḥ
Instrumentalupasthāpikayā upasthāpikābhyām upasthāpikābhiḥ
Dativeupasthāpikāyai upasthāpikābhyām upasthāpikābhyaḥ
Ablativeupasthāpikāyāḥ upasthāpikābhyām upasthāpikābhyaḥ
Genitiveupasthāpikāyāḥ upasthāpikayoḥ upasthāpikānām
Locativeupasthāpikāyām upasthāpikayoḥ upasthāpikāsu

Adverb -upasthāpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria