सुबन्तावली ?उपस्तर

Roma

पुमान्एकद्विबहु
प्रथमाउपस्तरः उपस्तरौ उपस्तराः
सम्बोधनम्उपस्तर उपस्तरौ उपस्तराः
द्वितीयाउपस्तरम् उपस्तरौ उपस्तरान्
तृतीयाउपस्तरेण उपस्तराभ्याम् उपस्तरैः उपस्तरेभिः
चतुर्थीउपस्तराय उपस्तराभ्याम् उपस्तरेभ्यः
पञ्चमीउपस्तरात् उपस्तराभ्याम् उपस्तरेभ्यः
षष्ठीउपस्तरस्य उपस्तरयोः उपस्तराणाम्
सप्तमीउपस्तरे उपस्तरयोः उपस्तरेषु

समास उपस्तर

अव्यय ॰उपस्तरम् ॰उपस्तरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria