Declension table of ?upastambhana

Deva

NeuterSingularDualPlural
Nominativeupastambhanam upastambhane upastambhanāni
Vocativeupastambhana upastambhane upastambhanāni
Accusativeupastambhanam upastambhane upastambhanāni
Instrumentalupastambhanena upastambhanābhyām upastambhanaiḥ
Dativeupastambhanāya upastambhanābhyām upastambhanebhyaḥ
Ablativeupastambhanāt upastambhanābhyām upastambhanebhyaḥ
Genitiveupastambhanasya upastambhanayoḥ upastambhanānām
Locativeupastambhane upastambhanayoḥ upastambhaneṣu

Compound upastambhana -

Adverb -upastambhanam -upastambhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria