Declension table of ?upasarjita

Deva

MasculineSingularDualPlural
Nominativeupasarjitaḥ upasarjitau upasarjitāḥ
Vocativeupasarjita upasarjitau upasarjitāḥ
Accusativeupasarjitam upasarjitau upasarjitān
Instrumentalupasarjitena upasarjitābhyām upasarjitaiḥ upasarjitebhiḥ
Dativeupasarjitāya upasarjitābhyām upasarjitebhyaḥ
Ablativeupasarjitāt upasarjitābhyām upasarjitebhyaḥ
Genitiveupasarjitasya upasarjitayoḥ upasarjitānām
Locativeupasarjite upasarjitayoḥ upasarjiteṣu

Compound upasarjita -

Adverb -upasarjitam -upasarjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria