सुबन्तावली उपसर्जन

Roma

पुमान्एकद्विबहु
प्रथमाउपसर्जनः उपसर्जनौ उपसर्जनाः
सम्बोधनम्उपसर्जन उपसर्जनौ उपसर्जनाः
द्वितीयाउपसर्जनम् उपसर्जनौ उपसर्जनान्
तृतीयाउपसर्जनेन उपसर्जनाभ्याम् उपसर्जनैः उपसर्जनेभिः
चतुर्थीउपसर्जनाय उपसर्जनाभ्याम् उपसर्जनेभ्यः
पञ्चमीउपसर्जनात् उपसर्जनाभ्याम् उपसर्जनेभ्यः
षष्ठीउपसर्जनस्य उपसर्जनयोः उपसर्जनानाम्
सप्तमीउपसर्जने उपसर्जनयोः उपसर्जनेषु

समास उपसर्जन

अव्यय ॰उपसर्जनम् ॰उपसर्जनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria