Declension table of ?upasargahārastotra

Deva

NeuterSingularDualPlural
Nominativeupasargahārastotram upasargahārastotre upasargahārastotrāṇi
Vocativeupasargahārastotra upasargahārastotre upasargahārastotrāṇi
Accusativeupasargahārastotram upasargahārastotre upasargahārastotrāṇi
Instrumentalupasargahārastotreṇa upasargahārastotrābhyām upasargahārastotraiḥ
Dativeupasargahārastotrāya upasargahārastotrābhyām upasargahārastotrebhyaḥ
Ablativeupasargahārastotrāt upasargahārastotrābhyām upasargahārastotrebhyaḥ
Genitiveupasargahārastotrasya upasargahārastotrayoḥ upasargahārastotrāṇām
Locativeupasargahārastotre upasargahārastotrayoḥ upasargahārastotreṣu

Compound upasargahārastotra -

Adverb -upasargahārastotram -upasargahārastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria