सुबन्तावली ?उपसरज

Roma

नपुंसकम्एकद्विबहु
प्रथमाउपसरजम् उपसरजे उपसरजानि
सम्बोधनम्उपसरज उपसरजे उपसरजानि
द्वितीयाउपसरजम् उपसरजे उपसरजानि
तृतीयाउपसरजेन उपसरजाभ्याम् उपसरजैः
चतुर्थीउपसरजाय उपसरजाभ्याम् उपसरजेभ्यः
पञ्चमीउपसरजात् उपसरजाभ्याम् उपसरजेभ्यः
षष्ठीउपसरजस्य उपसरजयोः उपसरजानाम्
सप्तमीउपसरजे उपसरजयोः उपसरजेषु

समास उपसरज

अव्यय ॰उपसरजम् ॰उपसरजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria