सुबन्तावली ?उपसमूहन

Roma

नपुंसकम्एकद्विबहु
प्रथमाउपसमूहनम् उपसमूहने उपसमूहनानि
सम्बोधनम्उपसमूहन उपसमूहने उपसमूहनानि
द्वितीयाउपसमूहनम् उपसमूहने उपसमूहनानि
तृतीयाउपसमूहनेन उपसमूहनाभ्याम् उपसमूहनैः
चतुर्थीउपसमूहनाय उपसमूहनाभ्याम् उपसमूहनेभ्यः
पञ्चमीउपसमूहनात् उपसमूहनाभ्याम् उपसमूहनेभ्यः
षष्ठीउपसमूहनस्य उपसमूहनयोः उपसमूहनानाम्
सप्तमीउपसमूहने उपसमूहनयोः उपसमूहनेषु

समास उपसमूहन

अव्यय ॰उपसमूहनम् ॰उपसमूहनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria