सुबन्तावली ?उपसद्व्रतिन्

Roma

नपुंसकम्एकद्विबहु
प्रथमाउपसद्व्रति उपसद्व्रतिनी उपसद्व्रतीनि
सम्बोधनम्उपसद्व्रतिन् उपसद्व्रति उपसद्व्रतिनी उपसद्व्रतीनि
द्वितीयाउपसद्व्रति उपसद्व्रतिनी उपसद्व्रतीनि
तृतीयाउपसद्व्रतिना उपसद्व्रतिभ्याम् उपसद्व्रतिभिः
चतुर्थीउपसद्व्रतिने उपसद्व्रतिभ्याम् उपसद्व्रतिभ्यः
पञ्चमीउपसद्व्रतिनः उपसद्व्रतिभ्याम् उपसद्व्रतिभ्यः
षष्ठीउपसद्व्रतिनः उपसद्व्रतिनोः उपसद्व्रतिनाम्
सप्तमीउपसद्व्रतिनि उपसद्व्रतिनोः उपसद्व्रतिषु

समास उपसद्व्रति

अव्यय ॰उपसद्व्रति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria