सुबन्तावली ?उपसद्व्रत

Roma

नपुंसकम्एकद्विबहु
प्रथमाउपसद्व्रतम् उपसद्व्रते उपसद्व्रतानि
सम्बोधनम्उपसद्व्रत उपसद्व्रते उपसद्व्रतानि
द्वितीयाउपसद्व्रतम् उपसद्व्रते उपसद्व्रतानि
तृतीयाउपसद्व्रतेन उपसद्व्रताभ्याम् उपसद्व्रतैः
चतुर्थीउपसद्व्रताय उपसद्व्रताभ्याम् उपसद्व्रतेभ्यः
पञ्चमीउपसद्व्रतात् उपसद्व्रताभ्याम् उपसद्व्रतेभ्यः
षष्ठीउपसद्व्रतस्य उपसद्व्रतयोः उपसद्व्रतानाम्
सप्तमीउपसद्व्रते उपसद्व्रतयोः उपसद्व्रतेषु

समास उपसद्व्रत

अव्यय ॰उपसद्व्रतम् ॰उपसद्व्रतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria