सुबन्तावली ?उपसद्वना

Roma

स्त्रीएकद्विबहु
प्रथमाउपसद्वना उपसद्वने उपसद्वनाः
सम्बोधनम्उपसद्वने उपसद्वने उपसद्वनाः
द्वितीयाउपसद्वनाम् उपसद्वने उपसद्वनाः
तृतीयाउपसद्वनया उपसद्वनाभ्याम् उपसद्वनाभिः
चतुर्थीउपसद्वनायै उपसद्वनाभ्याम् उपसद्वनाभ्यः
पञ्चमीउपसद्वनायाः उपसद्वनाभ्याम् उपसद्वनाभ्यः
षष्ठीउपसद्वनायाः उपसद्वनयोः उपसद्वनानाम्
सप्तमीउपसद्वनायाम् उपसद्वनयोः उपसद्वनासु

अव्यय ॰उपसद्वनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria