Declension table of ?upasadī

Deva

FeminineSingularDualPlural
Nominativeupasadī upasadyau upasadyaḥ
Vocativeupasadi upasadyau upasadyaḥ
Accusativeupasadīm upasadyau upasadīḥ
Instrumentalupasadyā upasadībhyām upasadībhiḥ
Dativeupasadyai upasadībhyām upasadībhyaḥ
Ablativeupasadyāḥ upasadībhyām upasadībhyaḥ
Genitiveupasadyāḥ upasadyoḥ upasadīnām
Locativeupasadyām upasadyoḥ upasadīṣu

Compound upasadi - upasadī -

Adverb -upasadi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria