Declension table of ?upasaṃśliṣṭa

Deva

NeuterSingularDualPlural
Nominativeupasaṃśliṣṭam upasaṃśliṣṭe upasaṃśliṣṭāni
Vocativeupasaṃśliṣṭa upasaṃśliṣṭe upasaṃśliṣṭāni
Accusativeupasaṃśliṣṭam upasaṃśliṣṭe upasaṃśliṣṭāni
Instrumentalupasaṃśliṣṭena upasaṃśliṣṭābhyām upasaṃśliṣṭaiḥ
Dativeupasaṃśliṣṭāya upasaṃśliṣṭābhyām upasaṃśliṣṭebhyaḥ
Ablativeupasaṃśliṣṭāt upasaṃśliṣṭābhyām upasaṃśliṣṭebhyaḥ
Genitiveupasaṃśliṣṭasya upasaṃśliṣṭayoḥ upasaṃśliṣṭānām
Locativeupasaṃśliṣṭe upasaṃśliṣṭayoḥ upasaṃśliṣṭeṣu

Compound upasaṃśliṣṭa -

Adverb -upasaṃśliṣṭam -upasaṃśliṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria