Declension table of ?upasaṅkhyāna

Deva

NeuterSingularDualPlural
Nominativeupasaṅkhyānam upasaṅkhyāne upasaṅkhyānāni
Vocativeupasaṅkhyāna upasaṅkhyāne upasaṅkhyānāni
Accusativeupasaṅkhyānam upasaṅkhyāne upasaṅkhyānāni
Instrumentalupasaṅkhyānena upasaṅkhyānābhyām upasaṅkhyānaiḥ
Dativeupasaṅkhyānāya upasaṅkhyānābhyām upasaṅkhyānebhyaḥ
Ablativeupasaṅkhyānāt upasaṅkhyānābhyām upasaṅkhyānebhyaḥ
Genitiveupasaṅkhyānasya upasaṅkhyānayoḥ upasaṅkhyānānām
Locativeupasaṅkhyāne upasaṅkhyānayoḥ upasaṅkhyāneṣu

Compound upasaṅkhyāna -

Adverb -upasaṅkhyānam -upasaṅkhyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria