Declension table of ?upasaṅkṣepa

Deva

MasculineSingularDualPlural
Nominativeupasaṅkṣepaḥ upasaṅkṣepau upasaṅkṣepāḥ
Vocativeupasaṅkṣepa upasaṅkṣepau upasaṅkṣepāḥ
Accusativeupasaṅkṣepam upasaṅkṣepau upasaṅkṣepān
Instrumentalupasaṅkṣepeṇa upasaṅkṣepābhyām upasaṅkṣepaiḥ upasaṅkṣepebhiḥ
Dativeupasaṅkṣepāya upasaṅkṣepābhyām upasaṅkṣepebhyaḥ
Ablativeupasaṅkṣepāt upasaṅkṣepābhyām upasaṅkṣepebhyaḥ
Genitiveupasaṅkṣepasya upasaṅkṣepayoḥ upasaṅkṣepāṇām
Locativeupasaṅkṣepe upasaṅkṣepayoḥ upasaṅkṣepeṣu

Compound upasaṅkṣepa -

Adverb -upasaṅkṣepam -upasaṅkṣepāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria