Declension table of upasaṅkḷpta

Deva

MasculineSingularDualPlural
Nominativeupasaṅkḷptaḥ upasaṅkḷptau upasaṅkḷptāḥ
Vocativeupasaṅkḷpta upasaṅkḷptau upasaṅkḷptāḥ
Accusativeupasaṅkḷptam upasaṅkḷptau upasaṅkḷptān
Instrumentalupasaṅkḷptena upasaṅkḷptābhyām upasaṅkḷptaiḥ
Dativeupasaṅkḷptāya upasaṅkḷptābhyām upasaṅkḷptebhyaḥ
Ablativeupasaṅkḷptāt upasaṅkḷptābhyām upasaṅkḷptebhyaḥ
Genitiveupasaṅkḷptasya upasaṅkḷptayoḥ upasaṅkḷptānām
Locativeupasaṅkḷpte upasaṅkḷptayoḥ upasaṅkḷpteṣu

Compound upasaṅkḷpta -

Adverb -upasaṅkḷptam -upasaṅkḷptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria