Declension table of ?upasaṃhartavya

Deva

MasculineSingularDualPlural
Nominativeupasaṃhartavyaḥ upasaṃhartavyau upasaṃhartavyāḥ
Vocativeupasaṃhartavya upasaṃhartavyau upasaṃhartavyāḥ
Accusativeupasaṃhartavyam upasaṃhartavyau upasaṃhartavyān
Instrumentalupasaṃhartavyena upasaṃhartavyābhyām upasaṃhartavyaiḥ upasaṃhartavyebhiḥ
Dativeupasaṃhartavyāya upasaṃhartavyābhyām upasaṃhartavyebhyaḥ
Ablativeupasaṃhartavyāt upasaṃhartavyābhyām upasaṃhartavyebhyaḥ
Genitiveupasaṃhartavyasya upasaṃhartavyayoḥ upasaṃhartavyānām
Locativeupasaṃhartavye upasaṃhartavyayoḥ upasaṃhartavyeṣu

Compound upasaṃhartavya -

Adverb -upasaṃhartavyam -upasaṃhartavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria