Declension table of upasaṃhārya

Deva

NeuterSingularDualPlural
Nominativeupasaṃhāryam upasaṃhārye upasaṃhāryāṇi
Vocativeupasaṃhārya upasaṃhārye upasaṃhāryāṇi
Accusativeupasaṃhāryam upasaṃhārye upasaṃhāryāṇi
Instrumentalupasaṃhāryeṇa upasaṃhāryābhyām upasaṃhāryaiḥ
Dativeupasaṃhāryāya upasaṃhāryābhyām upasaṃhāryebhyaḥ
Ablativeupasaṃhāryāt upasaṃhāryābhyām upasaṃhāryebhyaḥ
Genitiveupasaṃhāryasya upasaṃhāryayoḥ upasaṃhāryāṇām
Locativeupasaṃhārye upasaṃhāryayoḥ upasaṃhāryeṣu

Compound upasaṃhārya -

Adverb -upasaṃhāryam -upasaṃhāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria