Declension table of ?upasaṃhāriṇī

Deva

FeminineSingularDualPlural
Nominativeupasaṃhāriṇī upasaṃhāriṇyau upasaṃhāriṇyaḥ
Vocativeupasaṃhāriṇi upasaṃhāriṇyau upasaṃhāriṇyaḥ
Accusativeupasaṃhāriṇīm upasaṃhāriṇyau upasaṃhāriṇīḥ
Instrumentalupasaṃhāriṇyā upasaṃhāriṇībhyām upasaṃhāriṇībhiḥ
Dativeupasaṃhāriṇyai upasaṃhāriṇībhyām upasaṃhāriṇībhyaḥ
Ablativeupasaṃhāriṇyāḥ upasaṃhāriṇībhyām upasaṃhāriṇībhyaḥ
Genitiveupasaṃhāriṇyāḥ upasaṃhāriṇyoḥ upasaṃhāriṇīnām
Locativeupasaṃhāriṇyām upasaṃhāriṇyoḥ upasaṃhāriṇīṣu

Compound upasaṃhāriṇi - upasaṃhāriṇī -

Adverb -upasaṃhāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria