Declension table of ?upasaṃhṛtā

Deva

FeminineSingularDualPlural
Nominativeupasaṃhṛtā upasaṃhṛte upasaṃhṛtāḥ
Vocativeupasaṃhṛte upasaṃhṛte upasaṃhṛtāḥ
Accusativeupasaṃhṛtām upasaṃhṛte upasaṃhṛtāḥ
Instrumentalupasaṃhṛtayā upasaṃhṛtābhyām upasaṃhṛtābhiḥ
Dativeupasaṃhṛtāyai upasaṃhṛtābhyām upasaṃhṛtābhyaḥ
Ablativeupasaṃhṛtāyāḥ upasaṃhṛtābhyām upasaṃhṛtābhyaḥ
Genitiveupasaṃhṛtāyāḥ upasaṃhṛtayoḥ upasaṃhṛtānām
Locativeupasaṃhṛtāyām upasaṃhṛtayoḥ upasaṃhṛtāsu

Adverb -upasaṃhṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria