सुबन्तावली उपसङ्ग्रह

Roma

पुमान्एकद्विबहु
प्रथमाउपसङ्ग्रहः उपसङ्ग्रहौ उपसङ्ग्रहाः
सम्बोधनम्उपसङ्ग्रह उपसङ्ग्रहौ उपसङ्ग्रहाः
द्वितीयाउपसङ्ग्रहम् उपसङ्ग्रहौ उपसङ्ग्रहान्
तृतीयाउपसङ्ग्रहेण उपसङ्ग्रहाभ्याम् उपसङ्ग्रहैः उपसङ्ग्रहेभिः
चतुर्थीउपसङ्ग्रहाय उपसङ्ग्रहाभ्याम् उपसङ्ग्रहेभ्यः
पञ्चमीउपसङ्ग्रहात् उपसङ्ग्रहाभ्याम् उपसङ्ग्रहेभ्यः
षष्ठीउपसङ्ग्रहस्य उपसङ्ग्रहयोः उपसङ्ग्रहाणाम्
सप्तमीउपसङ्ग्रहे उपसङ्ग्रहयोः उपसङ्ग्रहेषु

समास उपसङ्ग्रह

अव्यय ॰उपसङ्ग्रहम् ॰उपसङ्ग्रहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria