Declension table of ?upasaṅgrāhya

Deva

MasculineSingularDualPlural
Nominativeupasaṅgrāhyaḥ upasaṅgrāhyau upasaṅgrāhyāḥ
Vocativeupasaṅgrāhya upasaṅgrāhyau upasaṅgrāhyāḥ
Accusativeupasaṅgrāhyam upasaṅgrāhyau upasaṅgrāhyān
Instrumentalupasaṅgrāhyeṇa upasaṅgrāhyābhyām upasaṅgrāhyaiḥ upasaṅgrāhyebhiḥ
Dativeupasaṅgrāhyāya upasaṅgrāhyābhyām upasaṅgrāhyebhyaḥ
Ablativeupasaṅgrāhyāt upasaṅgrāhyābhyām upasaṅgrāhyebhyaḥ
Genitiveupasaṅgrāhyasya upasaṅgrāhyayoḥ upasaṅgrāhyāṇām
Locativeupasaṅgrāhye upasaṅgrāhyayoḥ upasaṅgrāhyeṣu

Compound upasaṅgrāhya -

Adverb -upasaṅgrāhyam -upasaṅgrāhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria