Declension table of ?upasambhāṣā

Deva

FeminineSingularDualPlural
Nominativeupasambhāṣā upasambhāṣe upasambhāṣāḥ
Vocativeupasambhāṣe upasambhāṣe upasambhāṣāḥ
Accusativeupasambhāṣām upasambhāṣe upasambhāṣāḥ
Instrumentalupasambhāṣayā upasambhāṣābhyām upasambhāṣābhiḥ
Dativeupasambhāṣāyai upasambhāṣābhyām upasambhāṣābhyaḥ
Ablativeupasambhāṣāyāḥ upasambhāṣābhyām upasambhāṣābhyaḥ
Genitiveupasambhāṣāyāḥ upasambhāṣayoḥ upasambhāṣāṇām
Locativeupasambhāṣāyām upasambhāṣayoḥ upasambhāṣāsu

Adverb -upasambhāṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria