Declension table of uparodhana

Deva

NeuterSingularDualPlural
Nominativeuparodhanam uparodhane uparodhanāni
Vocativeuparodhana uparodhane uparodhanāni
Accusativeuparodhanam uparodhane uparodhanāni
Instrumentaluparodhanena uparodhanābhyām uparodhanaiḥ
Dativeuparodhanāya uparodhanābhyām uparodhanebhyaḥ
Ablativeuparodhanāt uparodhanābhyām uparodhanebhyaḥ
Genitiveuparodhanasya uparodhanayoḥ uparodhanānām
Locativeuparodhane uparodhanayoḥ uparodhaneṣu

Compound uparodhana -

Adverb -uparodhanam -uparodhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria