सुबन्तावली ?उपरितल

Roma

नपुंसकम्एकद्विबहु
प्रथमाउपरितलम् उपरितले उपरितलानि
सम्बोधनम्उपरितल उपरितले उपरितलानि
द्वितीयाउपरितलम् उपरितले उपरितलानि
तृतीयाउपरितलेन उपरितलाभ्याम् उपरितलैः
चतुर्थीउपरितलाय उपरितलाभ्याम् उपरितलेभ्यः
पञ्चमीउपरितलात् उपरितलाभ्याम् उपरितलेभ्यः
षष्ठीउपरितलस्य उपरितलयोः उपरितलानाम्
सप्तमीउपरितले उपरितलयोः उपरितलेषु

समास उपरितल

अव्यय ॰उपरितलम् ॰उपरितलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria