सुबन्तावली ?उपरिदश

Roma

नपुंसकम्एकद्विबहु
प्रथमाउपरिदशम् उपरिदशे उपरिदशानि
सम्बोधनम्उपरिदश उपरिदशे उपरिदशानि
द्वितीयाउपरिदशम् उपरिदशे उपरिदशानि
तृतीयाउपरिदशेन उपरिदशाभ्याम् उपरिदशैः
चतुर्थीउपरिदशाय उपरिदशाभ्याम् उपरिदशेभ्यः
पञ्चमीउपरिदशात् उपरिदशाभ्याम् उपरिदशेभ्यः
षष्ठीउपरिदशस्य उपरिदशयोः उपरिदशानाम्
सप्तमीउपरिदशे उपरिदशयोः उपरिदशेषु

समास उपरिदश

अव्यय ॰उपरिदशम् ॰उपरिदशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria