सुबन्तावली ?उपरिबभ्रव

Roma

पुमान्एकद्विबहु
प्रथमाउपरिबभ्रवः उपरिबभ्रवौ उपरिबभ्रवाः
सम्बोधनम्उपरिबभ्रव उपरिबभ्रवौ उपरिबभ्रवाः
द्वितीयाउपरिबभ्रवम् उपरिबभ्रवौ उपरिबभ्रवान्
तृतीयाउपरिबभ्रवेण उपरिबभ्रवाभ्याम् उपरिबभ्रवैः उपरिबभ्रवेभिः
चतुर्थीउपरिबभ्रवाय उपरिबभ्रवाभ्याम् उपरिबभ्रवेभ्यः
पञ्चमीउपरिबभ्रवात् उपरिबभ्रवाभ्याम् उपरिबभ्रवेभ्यः
षष्ठीउपरिबभ्रवस्य उपरिबभ्रवयोः उपरिबभ्रवाणाम्
सप्तमीउपरिबभ्रवे उपरिबभ्रवयोः उपरिबभ्रवेषु

समास उपरिबभ्रव

अव्यय ॰उपरिबभ्रवम् ॰उपरिबभ्रवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria