सुबन्तावली ?उपरिष्टाल्लक्षणा

Roma

स्त्रीएकद्विबहु
प्रथमाउपरिष्टाल्लक्षणा उपरिष्टाल्लक्षणे उपरिष्टाल्लक्षणाः
सम्बोधनम्उपरिष्टाल्लक्षणे उपरिष्टाल्लक्षणे उपरिष्टाल्लक्षणाः
द्वितीयाउपरिष्टाल्लक्षणाम् उपरिष्टाल्लक्षणे उपरिष्टाल्लक्षणाः
तृतीयाउपरिष्टाल्लक्षणया उपरिष्टाल्लक्षणाभ्याम् उपरिष्टाल्लक्षणाभिः
चतुर्थीउपरिष्टाल्लक्षणायै उपरिष्टाल्लक्षणाभ्याम् उपरिष्टाल्लक्षणाभ्यः
पञ्चमीउपरिष्टाल्लक्षणायाः उपरिष्टाल्लक्षणाभ्याम् उपरिष्टाल्लक्षणाभ्यः
षष्ठीउपरिष्टाल्लक्षणायाः उपरिष्टाल्लक्षणयोः उपरिष्टाल्लक्षणानाम्
सप्तमीउपरिष्टाल्लक्षणायाम् उपरिष्टाल्लक्षणयोः उपरिष्टाल्लक्षणासु

अव्यय ॰उपरिष्टाल्लक्षणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria