सुबन्तावली ?उपरञ्ज्य

Roma

नपुंसकम्एकद्विबहु
प्रथमाउपरञ्ज्यम् उपरञ्ज्ये उपरञ्ज्यानि
सम्बोधनम्उपरञ्ज्य उपरञ्ज्ये उपरञ्ज्यानि
द्वितीयाउपरञ्ज्यम् उपरञ्ज्ये उपरञ्ज्यानि
तृतीयाउपरञ्ज्येन उपरञ्ज्याभ्याम् उपरञ्ज्यैः
चतुर्थीउपरञ्ज्याय उपरञ्ज्याभ्याम् उपरञ्ज्येभ्यः
पञ्चमीउपरञ्ज्यात् उपरञ्ज्याभ्याम् उपरञ्ज्येभ्यः
षष्ठीउपरञ्ज्यस्य उपरञ्ज्ययोः उपरञ्ज्यानाम्
सप्तमीउपरञ्ज्ये उपरञ्ज्ययोः उपरञ्ज्येषु

समास उपरञ्ज्य

अव्यय ॰उपरञ्ज्यम् ॰उपरञ्ज्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria