सुबन्तावली ?उपरञ्जका

Roma

स्त्रीएकद्विबहु
प्रथमाउपरञ्जका उपरञ्जके उपरञ्जकाः
सम्बोधनम्उपरञ्जके उपरञ्जके उपरञ्जकाः
द्वितीयाउपरञ्जकाम् उपरञ्जके उपरञ्जकाः
तृतीयाउपरञ्जकया उपरञ्जकाभ्याम् उपरञ्जकाभिः
चतुर्थीउपरञ्जकायै उपरञ्जकाभ्याम् उपरञ्जकाभ्यः
पञ्चमीउपरञ्जकायाः उपरञ्जकाभ्याम् उपरञ्जकाभ्यः
षष्ठीउपरञ्जकायाः उपरञ्जकयोः उपरञ्जकानाम्
सप्तमीउपरञ्जकायाम् उपरञ्जकयोः उपरञ्जकासु

अव्यय ॰उपरञ्जकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria