सुबन्तावली ?उपरञ्जक

Roma

नपुंसकम्एकद्विबहु
प्रथमाउपरञ्जकम् उपरञ्जके उपरञ्जकानि
सम्बोधनम्उपरञ्जक उपरञ्जके उपरञ्जकानि
द्वितीयाउपरञ्जकम् उपरञ्जके उपरञ्जकानि
तृतीयाउपरञ्जकेन उपरञ्जकाभ्याम् उपरञ्जकैः
चतुर्थीउपरञ्जकाय उपरञ्जकाभ्याम् उपरञ्जकेभ्यः
पञ्चमीउपरञ्जकात् उपरञ्जकाभ्याम् उपरञ्जकेभ्यः
षष्ठीउपरञ्जकस्य उपरञ्जकयोः उपरञ्जकानाम्
सप्तमीउपरञ्जके उपरञ्जकयोः उपरञ्जकेषु

समास उपरञ्जक

अव्यय ॰उपरञ्जकम् ॰उपरञ्जकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria