सुबन्तावली ?उपरतरास

Roma

नपुंसकम्एकद्विबहु
प्रथमाउपरतरासम् उपरतरासे उपरतरासानि
सम्बोधनम्उपरतरास उपरतरासे उपरतरासानि
द्वितीयाउपरतरासम् उपरतरासे उपरतरासानि
तृतीयाउपरतरासेन उपरतरासाभ्याम् उपरतरासैः
चतुर्थीउपरतरासाय उपरतरासाभ्याम् उपरतरासेभ्यः
पञ्चमीउपरतरासात् उपरतरासाभ्याम् उपरतरासेभ्यः
षष्ठीउपरतरासस्य उपरतरासयोः उपरतरासानाम्
सप्तमीउपरतरासे उपरतरासयोः उपरतरासेषु

समास उपरतरास

अव्यय ॰उपरतरासम् ॰उपरतरासात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria