सुबन्तावली ?उपरतरास

Roma

पुमान्एकद्विबहु
प्रथमाउपरतरासः उपरतरासौ उपरतरासाः
सम्बोधनम्उपरतरास उपरतरासौ उपरतरासाः
द्वितीयाउपरतरासम् उपरतरासौ उपरतरासान्
तृतीयाउपरतरासेन उपरतरासाभ्याम् उपरतरासैः उपरतरासेभिः
चतुर्थीउपरतरासाय उपरतरासाभ्याम् उपरतरासेभ्यः
पञ्चमीउपरतरासात् उपरतरासाभ्याम् उपरतरासेभ्यः
षष्ठीउपरतरासस्य उपरतरासयोः उपरतरासानाम्
सप्तमीउपरतरासे उपरतरासयोः उपरतरासेषु

समास उपरतरास

अव्यय ॰उपरतरासम् ॰उपरतरासात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria