सुबन्तावली ?उपरन्ध्र

Roma

नपुंसकम्एकद्विबहु
प्रथमाउपरन्ध्रम् उपरन्ध्रे उपरन्ध्राणि
सम्बोधनम्उपरन्ध्र उपरन्ध्रे उपरन्ध्राणि
द्वितीयाउपरन्ध्रम् उपरन्ध्रे उपरन्ध्राणि
तृतीयाउपरन्ध्रेण उपरन्ध्राभ्याम् उपरन्ध्रैः
चतुर्थीउपरन्ध्राय उपरन्ध्राभ्याम् उपरन्ध्रेभ्यः
पञ्चमीउपरन्ध्रात् उपरन्ध्राभ्याम् उपरन्ध्रेभ्यः
षष्ठीउपरन्ध्रस्य उपरन्ध्रयोः उपरन्ध्राणाम्
सप्तमीउपरन्ध्रे उपरन्ध्रयोः उपरन्ध्रेषु

समास उपरन्ध्र

अव्यय ॰उपरन्ध्रम् ॰उपरन्ध्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria