सुबन्तावली ?उपरमण

Roma

नपुंसकम्एकद्विबहु
प्रथमाउपरमणम् उपरमणे उपरमणानि
सम्बोधनम्उपरमण उपरमणे उपरमणानि
द्वितीयाउपरमणम् उपरमणे उपरमणानि
तृतीयाउपरमणेन उपरमणाभ्याम् उपरमणैः
चतुर्थीउपरमणाय उपरमणाभ्याम् उपरमणेभ्यः
पञ्चमीउपरमणात् उपरमणाभ्याम् उपरमणेभ्यः
षष्ठीउपरमणस्य उपरमणयोः उपरमणानाम्
सप्तमीउपरमणे उपरमणयोः उपरमणेषु

समास उपरमण

अव्यय ॰उपरमणम् ॰उपरमणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria