सुबन्तावली ?उपरक्त

Roma

पुमान्एकद्विबहु
प्रथमाउपरक्तः उपरक्तौ उपरक्ताः
सम्बोधनम्उपरक्त उपरक्तौ उपरक्ताः
द्वितीयाउपरक्तम् उपरक्तौ उपरक्तान्
तृतीयाउपरक्तेन उपरक्ताभ्याम् उपरक्तैः उपरक्तेभिः
चतुर्थीउपरक्ताय उपरक्ताभ्याम् उपरक्तेभ्यः
पञ्चमीउपरक्तात् उपरक्ताभ्याम् उपरक्तेभ्यः
षष्ठीउपरक्तस्य उपरक्तयोः उपरक्तानाम्
सप्तमीउपरक्ते उपरक्तयोः उपरक्तेषु

समास उपरक्त

अव्यय ॰उपरक्तम् ॰उपरक्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria