सुबन्तावली ?उपराधय

Roma

नपुंसकम्एकद्विबहु
प्रथमाउपराधयम् उपराधये उपराधयानि
सम्बोधनम्उपराधय उपराधये उपराधयानि
द्वितीयाउपराधयम् उपराधये उपराधयानि
तृतीयाउपराधयेन उपराधयाभ्याम् उपराधयैः
चतुर्थीउपराधयाय उपराधयाभ्याम् उपराधयेभ्यः
पञ्चमीउपराधयात् उपराधयाभ्याम् उपराधयेभ्यः
षष्ठीउपराधयस्य उपराधययोः उपराधयानाम्
सप्तमीउपराधये उपराधययोः उपराधयेषु

समास उपराधय

अव्यय ॰उपराधयम् ॰उपराधयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria