सुबन्तावली ?उपप्रलोभन

Roma

नपुंसकम्एकद्विबहु
प्रथमाउपप्रलोभनम् उपप्रलोभने उपप्रलोभनानि
सम्बोधनम्उपप्रलोभन उपप्रलोभने उपप्रलोभनानि
द्वितीयाउपप्रलोभनम् उपप्रलोभने उपप्रलोभनानि
तृतीयाउपप्रलोभनेन उपप्रलोभनाभ्याम् उपप्रलोभनैः
चतुर्थीउपप्रलोभनाय उपप्रलोभनाभ्याम् उपप्रलोभनेभ्यः
पञ्चमीउपप्रलोभनात् उपप्रलोभनाभ्याम् उपप्रलोभनेभ्यः
षष्ठीउपप्रलोभनस्य उपप्रलोभनयोः उपप्रलोभनानाम्
सप्तमीउपप्रलोभने उपप्रलोभनयोः उपप्रलोभनेषु

समास उपप्रलोभन

अव्यय ॰उपप्रलोभनम् ॰उपप्रलोभनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria