सुबन्तावली ?उपपर्चन

Roma

पुमान्एकद्विबहु
प्रथमाउपपर्चनः उपपर्चनौ उपपर्चनाः
सम्बोधनम्उपपर्चन उपपर्चनौ उपपर्चनाः
द्वितीयाउपपर्चनम् उपपर्चनौ उपपर्चनान्
तृतीयाउपपर्चनेन उपपर्चनाभ्याम् उपपर्चनैः उपपर्चनेभिः
चतुर्थीउपपर्चनाय उपपर्चनाभ्याम् उपपर्चनेभ्यः
पञ्चमीउपपर्चनात् उपपर्चनाभ्याम् उपपर्चनेभ्यः
षष्ठीउपपर्चनस्य उपपर्चनयोः उपपर्चनानाम्
सप्तमीउपपर्चने उपपर्चनयोः उपपर्चनेषु

समास उपपर्चन

अव्यय ॰उपपर्चनम् ॰उपपर्चनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria