Declension table of ?upapādakā

Deva

FeminineSingularDualPlural
Nominativeupapādakā upapādake upapādakāḥ
Vocativeupapādake upapādake upapādakāḥ
Accusativeupapādakām upapādake upapādakāḥ
Instrumentalupapādakayā upapādakābhyām upapādakābhiḥ
Dativeupapādakāyai upapādakābhyām upapādakābhyaḥ
Ablativeupapādakāyāḥ upapādakābhyām upapādakābhyaḥ
Genitiveupapādakāyāḥ upapādakayoḥ upapādakānām
Locativeupapādakāyām upapādakayoḥ upapādakāsu

Adverb -upapādakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria