सुबन्तावली ?उपनिवपन

Roma

नपुंसकम्एकद्विबहु
प्रथमाउपनिवपनम् उपनिवपने उपनिवपनानि
सम्बोधनम्उपनिवपन उपनिवपने उपनिवपनानि
द्वितीयाउपनिवपनम् उपनिवपने उपनिवपनानि
तृतीयाउपनिवपनेन उपनिवपनाभ्याम् उपनिवपनैः
चतुर्थीउपनिवपनाय उपनिवपनाभ्याम् उपनिवपनेभ्यः
पञ्चमीउपनिवपनात् उपनिवपनाभ्याम् उपनिवपनेभ्यः
षष्ठीउपनिवपनस्य उपनिवपनयोः उपनिवपनानाम्
सप्तमीउपनिवपने उपनिवपनयोः उपनिवपनेषु

समास उपनिवपन

अव्यय ॰उपनिवपनम् ॰उपनिवपनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria