सुबन्तावली ?उपनिर्गम

Roma

पुमान्एकद्विबहु
प्रथमाउपनिर्गमः उपनिर्गमौ उपनिर्गमाः
सम्बोधनम्उपनिर्गम उपनिर्गमौ उपनिर्गमाः
द्वितीयाउपनिर्गमम् उपनिर्गमौ उपनिर्गमान्
तृतीयाउपनिर्गमेण उपनिर्गमाभ्याम् उपनिर्गमैः उपनिर्गमेभिः
चतुर्थीउपनिर्गमाय उपनिर्गमाभ्याम् उपनिर्गमेभ्यः
पञ्चमीउपनिर्गमात् उपनिर्गमाभ्याम् उपनिर्गमेभ्यः
षष्ठीउपनिर्गमस्य उपनिर्गमयोः उपनिर्गमाणाम्
सप्तमीउपनिर्गमे उपनिर्गमयोः उपनिर्गमेषु

समास उपनिर्गम

अव्यय ॰उपनिर्गमम् ॰उपनिर्गमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria