सुबन्तावली ?उपनयनचिन्तामणि

Roma

पुमान्एकद्विबहु
प्रथमाउपनयनचिन्तामणिः उपनयनचिन्तामणी उपनयनचिन्तामणयः
सम्बोधनम्उपनयनचिन्तामणे उपनयनचिन्तामणी उपनयनचिन्तामणयः
द्वितीयाउपनयनचिन्तामणिम् उपनयनचिन्तामणी उपनयनचिन्तामणीन्
तृतीयाउपनयनचिन्तामणिना उपनयनचिन्तामणिभ्याम् उपनयनचिन्तामणिभिः
चतुर्थीउपनयनचिन्तामणये उपनयनचिन्तामणिभ्याम् उपनयनचिन्तामणिभ्यः
पञ्चमीउपनयनचिन्तामणेः उपनयनचिन्तामणिभ्याम् उपनयनचिन्तामणिभ्यः
षष्ठीउपनयनचिन्तामणेः उपनयनचिन्तामण्योः उपनयनचिन्तामणीनाम्
सप्तमीउपनयनचिन्तामणौ उपनयनचिन्तामण्योः उपनयनचिन्तामणिषु

समास उपनयनचिन्तामणि

अव्यय ॰उपनयनचिन्तामणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria