Declension table of ?upamitā

Deva

FeminineSingularDualPlural
Nominativeupamitā upamite upamitāḥ
Vocativeupamite upamite upamitāḥ
Accusativeupamitām upamite upamitāḥ
Instrumentalupamitayā upamitābhyām upamitābhiḥ
Dativeupamitāyai upamitābhyām upamitābhyaḥ
Ablativeupamitāyāḥ upamitābhyām upamitābhyaḥ
Genitiveupamitāyāḥ upamitayoḥ upamitānām
Locativeupamitāyām upamitayoḥ upamitāsu

Adverb -upamitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria